Caturthaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

चतुर्थः सर्गः

caturthaḥ sargaḥ

siddhārthavivāhaprastāvaḥ

atho kumārasya kulodvahasya karagrahaṃ kārayituṃ narendraḥ|
kā sā'sya yogyā bhuvi kanyaketi cintayāmāsa sametabandhuḥ||1||

tatrāntare koliyabhūmipālaḥ kumārikāṃ me kularatnadīpām|
dāsyāmi sūnostava sarvatheti sandeśapatraṃ visasarja tasmai||2||

ākarṇya sandeśamukhādudantamatīva santuṣṭamanāḥ kṣitīśaḥ|
tathaiva sajjīkriyatāṃ tvayeti sandeśamasmai prajighāya bhūyaḥ||3||

tatheti so'pi pratigṛhya tasmai sandeśapatraṃ samudīrṇaharṣaḥ|
pracakrame kārayituṃ kumāryā vivāhadīkṣotsavamatyudāram||4||

āropitābhraṅkaṣaketumālamābaddhakauśeyavitānaśobham|
abhyucchritendrāyudhatoraṇāṅkamabhyantarasthāpitapūrṇakumbham||5||

āstīrṇamuktāsikatābhirāmamākīrṇanānākusumaupahāram|
ārabdhavaivāhikasaṃvidhānamantaḥpuraṃ bhūmipaterbabhūva||6||

abhyaktagātrīmadhivāsitena tailena gandhāmalakopaliptām|
varāṅganāstā maṇikumbhamuktairambhodharaiḥ sādaramabhyaṣiñcan||7||

snānāvasāne naradevakanyā pāthobharārdraṃ parimucya vāsaḥ|
samādade cārutaraṃ dukūlaṃ candrātapaṃ śāradikeva rātriḥ||8||

tataḥ prakīrṇābhinavaprasūne catuṣkamadhye viniveśya sakhyaḥ|
nānāvidhairābharaṇairnarendrakanyāmalañcakruratipravīṇāḥ||9||

antaḥsamāveśitaphullamallīdhammillabandhastaralekṣaṇāyāḥ|
tatāna tārāgaṇaśāritasya gāḍhāndhakārastabakasya kāntim||10||

ākuñcitāgrairalakaiḥ praśastaistasyā mukhāmbhoruhamābabhāse|
tadīyasaurabhyasamṛddhilobhādālīyamānairiva cañcarīkaiḥ||11||

sindūraklṛpta kṣitipālaputryā vivāhadīkṣātilako vireje|
prāptādhipatyasya manobhavasya pratāpabākārka ivojjihānaḥ||12||

karṇāvasaktāḥ kamalekṣaṇāyā yavāṅkurāḥ sātiśayaṃ virejuḥ|
trilokajiṣṇoḥ kusumāyudhasya kīrttiprarohā iva jṛmbhamāṇāḥ||13||

kastūrikākalpitapatralekhastasyāḥ kapolaḥ śaśimaṇḍalaśrīḥ|
ākramya tasthau mukurasya śobhāmambhodavātairmalinodarasya||14||

vinyastakālāñjanadarśanīyaṃ vilocanaṃ mīnavilocanāyāḥ|
atyugrahālāhalapaṅkadigdhāmanaṅgabāṇaśriyamanvayāsīt||15||

ananyasādhāraṇapāṭalimnastasyā manojñasya radacchadasya|
ākalpitā yāvakapaṅkabhatirabhūtapūrvāṃ na cakāra śobhām||16||

alaṃkṛtaṃ mauktikakuṇḍalābhyāmambhoruhākṣyā mukhāmārdrahāsam|
pārśvadvayāvasthitapuṇḍarīkakośaṃ śaratkokanadaṃ jigāya||17||

āmuktamuktāsaradarśanīyamābibhratī kaṇṭhamatīva reje|
niṣṭhyūtamuktānikarābhirāmaśaṅkhojjvalā sāgaravīcikeva||18||

tasyā vapuścandanapaṅkaliptamāmodikālāgarubhakticitram|
kalindajākarburitāntarāyāḥ śobhāmapuṣyat suraśaivalinyāḥ||19||

payodharadvandvamaninditāṅgyāḥ parisphurannistalatāarahāram|
ākīrṇatārānikarābhirāmāmastādriśṛṅgaśriyamanvagacchat||20||

balitrayālaṃkṛtamadhyadeśā tanvī vilolastanabhārahārā|
taraṅgitā śīkarajālitāṅgacakrāhvayā śaivalinīva reje||21||

māṇikyakāñcīvalayānuviddhaśroṇībharā kṣoṇipatestanūjā|
vasundharā vāridhiratnagarbhavelāsamāliṅgitasaikataiva||22||

rarāja tasyā navaromarājirārohatastuṅgapayodharādrim|
śṛṅgārayoneravalambanārthamālambitendīvaramālikeva||23||

anarghacāmīkarakalpitābhiralaṃkriyābhiḥ sutanuścakāśe|
samujjvalā nūtanamañjarībhiḥ sañcāriṇī campakavallarīva||24||

alaktakāsaṅgavivṛddharāgamaṃghriddhayaṃ komalamāyatākṣyāḥ|
navātapasparśaviśeṣadṛśyāṃ nālīkaśobhāṃ namayāñcakāra||25||

ākalpasaundaryadidṛkṣayeyamābibhratī sphāṭikamātmadarśam|
vididyute pūrṇaśaśāṅkavimbasamparkiṇī śātamakhī diśeva||26||

anantaraṃ bandhuragātrayaṣṭeḥ purodhasaḥ pūrṇamanorathāyāḥ|
na kevalaṃ kautukamābabandhuḥ karāmbuje kiñca hadambuje'pi||27||

evaṃ samāpayya kumārikāyā vaivāhikaṃ maṇḍanasaṃvidhānam|
kutūhalī kauliyabhūmipālastasthau varasyāgamamīkṣamāṇaḥ||28||

atha svaveśmanyadhirājasūnuḥ snātānulipto navadhautavāsāḥ|
ullāsikāṃ lokavilocanānāmudvāhabhūṣāmurarīcakāra||29||

suvarṇasūtragrathitāntareṇa kṣaumottarīyeṇa sa rājasūnuḥ|
vidyutpinaddhena śaradghanena viyattalābhoga iva vyarājat||30||

viśālavakṣaḥsthalalambitena muktākalāpena babhau kumāraḥ|
virājamānena taṭopakaṇṭhaṃ chāyāpatheneva suvarṇaśailaḥ||31||

prasannagambhīravapuḥ kumāraḥ pravālamuktāmayakuṇḍalābhyām|
caṇḍāṃśutārādhipamaṇḍalābhyāmalaṃkṛto merurivāluloke||32||

varaścakāśe haricandanārdro bālātapātāmra ivodayādriḥ|
dhātucchaṭāvicchuritaḥ karīva sandhyāmahaḥsāndra ivāmṛtāṃśuḥ||33||

ādarśabimbe pratimāśarīramāmuktaratnābharaṇasya yūnaḥ|
vaikartanaṃ maṇḍalamāsthitasya puṃsaḥ purāṇasya pupoṣa lakṣmīm||34||

alaṃkriyā'jāyata dehakāntirnaisargikī tasya narendrasūnoḥ|
eīśvaryacihnāni paraṃ babhūvuranyāni māṇikyavibhūṣaṇāni||35||

ukṣiptamuktātapavāraṇaśrīruddhūtabālavyajanopacāraḥ|
āruhya vaivāhikamaupavāhyaṃ jagāma sanbandhigṛhaṃ kumāraḥ||36||

tamāgataṃ śākyakulapradīpaṃ kṣoṇīpatiḥ koliyacakravarttī|
svayaṃ padābhyāmabhigamya dūraṃ vaivāhikaṃ maṇḍapamānināya||37||

dadarśa dhīraḥ kṣitipālaputrīṃ tatra sthitāṃ tārakarājavaktrām|
līlāravindena karasthitena payodhikanyāmiva bhāsamānām||38||

sotkaṇṭhamālokayataḥ kumārīṃ sudhāṃśuśobhāparibhāvukāṅgīm|
atītya velāmadhirājasūnorānandasindhuḥ prasasāra dūram||39||

yat kāryate tatra pativratābhiḥ kṛtvā tadetat sakalaṃ kumāraḥ|
tayā samaṃ tāmarasāyatākṣyā jatāma vaitānikavedimadhyam||40||

udarciṣastasya hutāśanasya havirbhiruccairjvalataḥ purastāt|
kriyākalāpe kṛtadhīḥ purodhāḥ saṃyojayāmāsa vadhūkumārau||41||

āsīt kumāraḥ pulakaprarohairudañcitaiḥ kañcukitāṅgayaṣṭiḥ|
vaikakṣamālyacyutakesarāstadguptyai babhūvurguṇaratnarāśeḥ||42||

āvirbhavadbhiḥ śramavārileśairārdrāṅguliḥ koliyakanyakā''sīt|
vivāhadhārājalaśīkarāstadvyājībabhūvurvipulekṣaṇāyāḥ||43||

ālokalobhādabhivartamānā nivartamānāstrapayā ca śaśvat|
tayorapāṅgaprasarāstadānīṃ ḍolāvihāraśriyamanvabhūvan||44||

abhyastayā saṃvaraṇāmbuśerāvartacakrabhramalīlayeva|
varaḥ samaṃ vāmadṛśā kṛśānoḥ pradakṣiṇāprakramamanvatiṣṭhat||45||

kanyākumārau kamanīyarūpāvālokya homāgniradṛṣṭapūrvau|
pradakṣiṇārciḥsphuraṇacchalena ślāghāśiraḥkampamivācacāra||46||

guruprayuktā kulapālikā sā lājopahāra visasarja vahnau|
marudvidhūtā latikeva puṣpaṃ cūtadrame syūtanavapravāle||47||

samudgatā dhūmatatiḥ kṛśānoḥ samīpalagnā mukhasārasasya|
amlānanīlāyatanālabhaṅgīma ṅgīcakārāmbujalocanāyāḥ||48||

tasmādudīrṇā navadhūmarājistasyā mukhe tadgrahaṇaprasanne|
kṣaṇaṃ samālakṣyata sañcarantī saroruhe ṣaṭpadamālikeva||49||

vaktrāravindaṃ paritaḥ prakīrṇā vāmabhruvo maṅgaladhūmarājiḥ|
anyāmṛtāṃśubhramataḥ prayātāmadhatta sākṣāt pariveṣalakṣmīm||50||

vaktrāmbujaṃ vāmadṛśaḥ parītā vaivāhikī maṅgaladhūmapaṃktiḥ|
babhāra nīlāṃśukanirmitasya muhūrtavaktrāvaraṇasya śobhām||51||

kālāñjanocchvāsavikūṇitākṣaṃ dharmodakakliṣṭakapolapatram|
vivarṇakarṇotpalamānanābjaṃ babhūva dhūmagrahaṇānmṛgākṣyāḥ||52||

iti krameṇāhitapāṇipīḍastayā sahaiva śvasurau kumāraḥ|
nanāma tāvapyanumodamānāvāśīrbhiretāvanuvardhayetām||53||

anyāśca sarvānapi bandhuvargān sambhāvya jāyāsahitaḥ kumāraḥ|
nirgatya tasmānnijarājadhānīpradakṣiṇāya pravaro jagāma||54||

tasmin muhūrte kapilāṅganānāṃ kumāranidhyānaparāyaṇānām|
saudheṣu saudheṣu samudbabhūvuḥ śṛṅgāraceṣṭā madanopadiṣṭāḥ||55||

tathā hi kācit karapallavena kalhāramālāmavalambamānā|
svayaṃ varītuṃ kila rājadhānīsopānamārgaṃ tvarayā jagāma||56||

netrasya taddarśananiścalasya mā mūdidaṃ rodha itīva matvā|
apāsya kālāñjanamāyatākṣī vātāyanaṃ satvaramāpa kācit||57||

vibhūṣaṇairantarite madaṅge naisargikīṃ kāntimasau na paśyet|
itīva naipathyamakalpayantī kācit prapede sahasā gavākṣam||58||

vyākośametad yadi karṇapāśe niveśayeyaṃ surabhi dvirephaḥ|
māṃ pīḍayedityavadhīrya manye karṇotpalaṃ kāpi jagāma jālam||59||

tadānanālokanaharṣajātaḥ stanasya romodgama eva bhuṣā|
itīva patrāvalimutsṛjantī vātāyanābhyarṇamavāpa kācit||60||

pativratāyāḥ paradarśanāya yātrā na yukteti nirundhatīva|
nitambabimbād rasanā galantī kasyāścidaghriṃ kalayāñcakāra||61||

ekāvalīṃ kācidanarpayitvā kaṇṭhokaṇṭhaṃ karapaṅkajena|
samudvahantī tvaramāṇacetāstasyopahārārthamiva pratasthe||62||

tābhistadudvīkṣaṇatatparābhirnirantarāḥ saudhatalapradeśāḥ|
jagajjigīṣormakaradhvajasya senāniveśapratimā babhūvuḥ||63||

vīthīṣu vīthīṣu vilāsinīnāṃ tasminnipetustaralāḥ kaṭākṣāḥ|
prāsādajālāntaritāṅgayaṣṭeḥ prasūnaketoriva puṣpabāṇāḥ||64||

tamāyatākṣyaḥ spṛhaṇīiyamaṅgādaṅgāntaraṃ gantumaśaknuvānaiḥ|
ākarṇapūraprasṛtairapāṅgairālokayāmāsuratṛptibhājaḥ||65||

tāsāṃ kumāraḥ śatapatramitrairvilocanairvismayanirnimeṣaiḥ|
aṅgeṣu sarvatra niṣiktabimbaiḥ sākṣāt sahasrākṣa ivābabhāse||66||

yatraiva yatraiva kumāragātre vyāpāritaṃ locanamaṅganābhiḥ|
tatraiva tatraiva babhūva kāntiniryāsaniḥsyūtamivānuṣaktam||67||

tāsāṃ kumārākṛtirāturāṇāmaspandavisphāritalocanānām|
vinetukāmeva manobhavārtiṃ pratyekamantarhṛdayaṃ viveśa||68||

kācit tadā kaṇṭakitāṅgayaṣṭistadānanāmbhoruhanirviśeṣam|
ājighradānandanimīlitākṣī karasthitaṃ vibhramapuṇḍarīkam||69||

kācit tadākarṣaṇasiddhamantraṃ kāmopadiṣṭaṃ kila japtukāmā|
kareṇa mandaṃ bhramayāñcakāra muktākṣamālāmiva hārayaṣṭim||70||

śukāvacañcūpuṭapāṭalena nakhena kācid vilolekha navyam|
pāṇisthitaṃ ketakagarbhapatramanaṅgasandeśamivāsya kartum||71||

ālekhyalīlāphalakaṃ satūlimekaṃ dadhānā karapallavena|
ātmānamālikhya varāya tasmai dātuṃ samudyogavatīva tasthau||72||

cetobhuvaḥ puṣpaśilīmukhānāṃ parāgavarṣaiḥ patatāmajasram|
kasyāścidāsīt kaluṣīkṛteva dṛṣṭiḥ samudyadbahulāśrupūrā||73||

udbhinnaromodgamalobhanīyā rarāja kasyāścana gaṇḍapāliḥ|
dhṛtāṅkurā cittagrahapraveśe manobhuvo maṅgalapālikeva||74||

ākarṇamākṛṣṭaśarāsanasya kāmasya kādambakadambakānām|
pakṣīnileneva vidhūyamānā kāciccakampe skhaladuttarīyā||75||

dharmodabinduprakarairudīrṇaiḥ karambitā kācana rājate sma|
kodaṇḍavallīva dṛḍhāvakṛṣṭā niṣṭhyūtamuktāṅkuritā smarasya||76||

manaḥ pratolīṃ viśataḥ prakīrṇairmanobhuvaḥ pādaparāgajālaiḥ|
kācid dṛśaṃ karburavigraheva vivarṇabhāvaṃ pratipadyate sma||77||

kumāramenaṃ kulaśailadhuryaṃ bharttāramāptuṃ paramābhirūpyam|
bimbādhareyaṃ jananāntareṣu kiṃ vā'karot puṇyamagaṇyarūpam||78||

sudhānidhānaṃ tuhināṃśubimbaṃ lakṣmīvimānāni ca paṅkajāni|
ātanvatā pūrvamamuṣya vaktranirmāṇayogyeva kṛtā vidhātrā||79||

nirmāṇakāle bhuvanatrayasya sambhṛtya sambhṛtya samarpitena|
saundaryasāreṇa sarojajanmā prāyeṇa cakre yuvarājamenam||80||

yuvānamenaṃ yugadīrghabāhuṃ draṣṭuṃ trilokaspṛhaṇīyaśobham|
asmākamakṣṇāmayutaṃ viriñcistrilokavedī na cakāra kasmāt||81||

amuṣya vaktrāmṛtabhānubimbasambhūtasaundaryasudhopayogāt|
āpadyate dṛṣṭiyugaṃ na keṣāmatraiva janmanyanimeṣabhāvam||82||

ityādimāsāṃ giramatyudārāmākarṇayan karṇasukhāyamānām|
pradakṣiṇīkṛtya purīṃ kumāraḥ prāvikṣadantarbhavanaṃ nṛpasya||83||

praviśya dūrāvanatena mūrdhnā baddhapraṇāmāñjalikuḍmalena|
tayā sametaḥ śakavaṃśadīpaḥ priyottaraṅgaṃ pitaraṃ vavande||84||

utthāpya dūrānatamūḍhabhāryamudañcitābhyāṃ bhujapañjarābhyām|
romodgamādhyāsitagātrayayaṣṭirurvīpatiḥ sādaramāliliṅga||85||

anantaraṃ kāñcanapātrāsaṃsthaiḥ karpūradīpaiḥ parivāranāryaḥ|
amuṣya bhadrāsanamāsthitasya nīrājanaṃ maṅgalamanvatiṣṭhan||83||

iti vihitavivāhaṃ viśvaviśrāntakīrtti
trijagadavanadīkṣābaddhakakṣaṃ kumāram|
narapatiravalokya prīyamāṇaḥ sa mene
nijakulamatituṅgaṃ nihanutārātigarvam||87||

iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye caturthaḥ sargaḥ||